Declension table of ?anavabhrarādhasā

Deva

FeminineSingularDualPlural
Nominativeanavabhrarādhasā anavabhrarādhase anavabhrarādhasāḥ
Vocativeanavabhrarādhase anavabhrarādhase anavabhrarādhasāḥ
Accusativeanavabhrarādhasām anavabhrarādhase anavabhrarādhasāḥ
Instrumentalanavabhrarādhasayā anavabhrarādhasābhyām anavabhrarādhasābhiḥ
Dativeanavabhrarādhasāyai anavabhrarādhasābhyām anavabhrarādhasābhyaḥ
Ablativeanavabhrarādhasāyāḥ anavabhrarādhasābhyām anavabhrarādhasābhyaḥ
Genitiveanavabhrarādhasāyāḥ anavabhrarādhasayoḥ anavabhrarādhasānām
Locativeanavabhrarādhasāyām anavabhrarādhasayoḥ anavabhrarādhasāsu

Adverb -anavabhrarādhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria