सुबन्तावली ?अनवभ्रराधस्

Roma

पुमान्एकद्विबहु
प्रथमाअनवभ्रराधाः अनवभ्रराधसौ अनवभ्रराधसः
सम्बोधनम्अनवभ्रराधः अनवभ्रराधसौ अनवभ्रराधसः
द्वितीयाअनवभ्रराधसम् अनवभ्रराधसौ अनवभ्रराधसः
तृतीयाअनवभ्रराधसा अनवभ्रराधोभ्याम् अनवभ्रराधोभिः
चतुर्थीअनवभ्रराधसे अनवभ्रराधोभ्याम् अनवभ्रराधोभ्यः
पञ्चमीअनवभ्रराधसः अनवभ्रराधोभ्याम् अनवभ्रराधोभ्यः
षष्ठीअनवभ्रराधसः अनवभ्रराधसोः अनवभ्रराधसाम्
सप्तमीअनवभ्रराधसि अनवभ्रराधसोः अनवभ्रराधःसु

समास अनवभ्रराधस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria