Declension table of anavāpti

Deva

FeminineSingularDualPlural
Nominativeanavāptiḥ anavāptī anavāptayaḥ
Vocativeanavāpte anavāptī anavāptayaḥ
Accusativeanavāptim anavāptī anavāptīḥ
Instrumentalanavāptyā anavāptibhyām anavāptibhiḥ
Dativeanavāptyai anavāptaye anavāptibhyām anavāptibhyaḥ
Ablativeanavāptyāḥ anavāpteḥ anavāptibhyām anavāptibhyaḥ
Genitiveanavāptyāḥ anavāpteḥ anavāptyoḥ anavāptīnām
Locativeanavāptyām anavāptau anavāptyoḥ anavāptiṣu

Compound anavāpti -

Adverb -anavāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria