Declension table of ?anatyantagati

Deva

FeminineSingularDualPlural
Nominativeanatyantagatiḥ anatyantagatī anatyantagatayaḥ
Vocativeanatyantagate anatyantagatī anatyantagatayaḥ
Accusativeanatyantagatim anatyantagatī anatyantagatīḥ
Instrumentalanatyantagatyā anatyantagatibhyām anatyantagatibhiḥ
Dativeanatyantagatyai anatyantagataye anatyantagatibhyām anatyantagatibhyaḥ
Ablativeanatyantagatyāḥ anatyantagateḥ anatyantagatibhyām anatyantagatibhyaḥ
Genitiveanatyantagatyāḥ anatyantagateḥ anatyantagatyoḥ anatyantagatīnām
Locativeanatyantagatyām anatyantagatau anatyantagatyoḥ anatyantagatiṣu

Compound anatyantagati -

Adverb -anatyantagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria