Declension table of ?anatisṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeanatisṛṣṭam anatisṛṣṭe anatisṛṣṭāni
Vocativeanatisṛṣṭa anatisṛṣṭe anatisṛṣṭāni
Accusativeanatisṛṣṭam anatisṛṣṭe anatisṛṣṭāni
Instrumentalanatisṛṣṭena anatisṛṣṭābhyām anatisṛṣṭaiḥ
Dativeanatisṛṣṭāya anatisṛṣṭābhyām anatisṛṣṭebhyaḥ
Ablativeanatisṛṣṭāt anatisṛṣṭābhyām anatisṛṣṭebhyaḥ
Genitiveanatisṛṣṭasya anatisṛṣṭayoḥ anatisṛṣṭānām
Locativeanatisṛṣṭe anatisṛṣṭayoḥ anatisṛṣṭeṣu

Compound anatisṛṣṭa -

Adverb -anatisṛṣṭam -anatisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria