Declension table of ?anatisṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeanatisṛṣṭaḥ anatisṛṣṭau anatisṛṣṭāḥ
Vocativeanatisṛṣṭa anatisṛṣṭau anatisṛṣṭāḥ
Accusativeanatisṛṣṭam anatisṛṣṭau anatisṛṣṭān
Instrumentalanatisṛṣṭena anatisṛṣṭābhyām anatisṛṣṭaiḥ anatisṛṣṭebhiḥ
Dativeanatisṛṣṭāya anatisṛṣṭābhyām anatisṛṣṭebhyaḥ
Ablativeanatisṛṣṭāt anatisṛṣṭābhyām anatisṛṣṭebhyaḥ
Genitiveanatisṛṣṭasya anatisṛṣṭayoḥ anatisṛṣṭānām
Locativeanatisṛṣṭe anatisṛṣṭayoḥ anatisṛṣṭeṣu

Compound anatisṛṣṭa -

Adverb -anatisṛṣṭam -anatisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria