Declension table of ?anatirikta

Deva

NeuterSingularDualPlural
Nominativeanatiriktam anatirikte anatiriktāni
Vocativeanatirikta anatirikte anatiriktāni
Accusativeanatiriktam anatirikte anatiriktāni
Instrumentalanatiriktena anatiriktābhyām anatiriktaiḥ
Dativeanatiriktāya anatiriktābhyām anatiriktebhyaḥ
Ablativeanatiriktāt anatiriktābhyām anatiriktebhyaḥ
Genitiveanatiriktasya anatiriktayoḥ anatiriktānām
Locativeanatirikte anatiriktayoḥ anatirikteṣu

Compound anatirikta -

Adverb -anatiriktam -anatiriktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria