Declension table of ?anatipravvas

Deva

MasculineSingularDualPlural
Nominativeanatipravvān anatipravvāṃsau anatipravvāṃsaḥ
Vocativeanatipravvan anatipravvāṃsau anatipravvāṃsaḥ
Accusativeanatipravvāṃsam anatipravvāṃsau anatipravuṣaḥ
Instrumentalanatipravuṣā anatipravvadbhyām anatipravvadbhiḥ
Dativeanatipravuṣe anatipravvadbhyām anatipravvadbhyaḥ
Ablativeanatipravuṣaḥ anatipravvadbhyām anatipravvadbhyaḥ
Genitiveanatipravuṣaḥ anatipravuṣoḥ anatipravuṣām
Locativeanatipravuṣi anatipravuṣoḥ anatipravvatsu

Compound anatipravvat -

Adverb -anatipravvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria