Declension table of ?anatidbhuta

Deva

MasculineSingularDualPlural
Nominativeanatidbhutaḥ anatidbhutau anatidbhutāḥ
Vocativeanatidbhuta anatidbhutau anatidbhutāḥ
Accusativeanatidbhutam anatidbhutau anatidbhutān
Instrumentalanatidbhutena anatidbhutābhyām anatidbhutaiḥ anatidbhutebhiḥ
Dativeanatidbhutāya anatidbhutābhyām anatidbhutebhyaḥ
Ablativeanatidbhutāt anatidbhutābhyām anatidbhutebhyaḥ
Genitiveanatidbhutasya anatidbhutayoḥ anatidbhutānām
Locativeanatidbhute anatidbhutayoḥ anatidbhuteṣu

Compound anatidbhuta -

Adverb -anatidbhutam -anatidbhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria