Declension table of ?anata

Deva

MasculineSingularDualPlural
Nominativeanataḥ anatau anatāḥ
Vocativeanata anatau anatāḥ
Accusativeanatam anatau anatān
Instrumentalanatena anatābhyām anataiḥ anatebhiḥ
Dativeanatāya anatābhyām anatebhyaḥ
Ablativeanatāt anatābhyām anatebhyaḥ
Genitiveanatasya anatayoḥ anatānām
Locativeanate anatayoḥ anateṣu

Compound anata -

Adverb -anatam -anatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria