Declension table of anasūyaka

Deva

NeuterSingularDualPlural
Nominativeanasūyakam anasūyake anasūyakāni
Vocativeanasūyaka anasūyake anasūyakāni
Accusativeanasūyakam anasūyake anasūyakāni
Instrumentalanasūyakena anasūyakābhyām anasūyakaiḥ
Dativeanasūyakāya anasūyakābhyām anasūyakebhyaḥ
Ablativeanasūyakāt anasūyakābhyām anasūyakebhyaḥ
Genitiveanasūyakasya anasūyakayoḥ anasūyakānām
Locativeanasūyake anasūyakayoḥ anasūyakeṣu

Compound anasūyaka -

Adverb -anasūyakam -anasūyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria