सुबन्तावली ?अनर्वण

Roma

पुमान्एकद्विबहु
प्रथमाअनर्वणः अनर्वणौ अनर्वणाः
सम्बोधनम्अनर्वण अनर्वणौ अनर्वणाः
द्वितीयाअनर्वणम् अनर्वणौ अनर्वणान्
तृतीयाअनर्वणेन अनर्वणाभ्याम् अनर्वणैः अनर्वणेभिः
चतुर्थीअनर्वणाय अनर्वणाभ्याम् अनर्वणेभ्यः
पञ्चमीअनर्वणात् अनर्वणाभ्याम् अनर्वणेभ्यः
षष्ठीअनर्वणस्य अनर्वणयोः अनर्वणानाम्
सप्तमीअनर्वणे अनर्वणयोः अनर्वणेषु

समास अनर्वण

अव्यय ॰अनर्वणम् ॰अनर्वणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria