सुबन्तावली ?अनर्थसंशय

Roma

पुमान्एकद्विबहु
प्रथमाअनर्थसंशयः अनर्थसंशयौ अनर्थसंशयाः
सम्बोधनम्अनर्थसंशय अनर्थसंशयौ अनर्थसंशयाः
द्वितीयाअनर्थसंशयम् अनर्थसंशयौ अनर्थसंशयान्
तृतीयाअनर्थसंशयेन अनर्थसंशयाभ्याम् अनर्थसंशयैः अनर्थसंशयेभिः
चतुर्थीअनर्थसंशयाय अनर्थसंशयाभ्याम् अनर्थसंशयेभ्यः
पञ्चमीअनर्थसंशयात् अनर्थसंशयाभ्याम् अनर्थसंशयेभ्यः
षष्ठीअनर्थसंशयस्य अनर्थसंशययोः अनर्थसंशयानाम्
सप्तमीअनर्थसंशये अनर्थसंशययोः अनर्थसंशयेषु

समास अनर्थसंशय

अव्यय ॰अनर्थसंशयम् ॰अनर्थसंशयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria