सुबन्तावली अनर्थक

Roma

पुमान्एकद्विबहु
प्रथमाअनर्थकः अनर्थकौ अनर्थकाः
सम्बोधनम्अनर्थक अनर्थकौ अनर्थकाः
द्वितीयाअनर्थकम् अनर्थकौ अनर्थकान्
तृतीयाअनर्थकेन अनर्थकाभ्याम् अनर्थकैः अनर्थकेभिः
चतुर्थीअनर्थकाय अनर्थकाभ्याम् अनर्थकेभ्यः
पञ्चमीअनर्थकात् अनर्थकाभ्याम् अनर्थकेभ्यः
षष्ठीअनर्थकस्य अनर्थकयोः अनर्थकानाम्
सप्तमीअनर्थके अनर्थकयोः अनर्थकेषु

समास अनर्थक

अव्यय ॰अनर्थकम् ॰अनर्थकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria