Declension table of ?anarthāvekṣa

Deva

MasculineSingularDualPlural
Nominativeanarthāvekṣaḥ anarthāvekṣau anarthāvekṣāḥ
Vocativeanarthāvekṣa anarthāvekṣau anarthāvekṣāḥ
Accusativeanarthāvekṣam anarthāvekṣau anarthāvekṣān
Instrumentalanarthāvekṣeṇa anarthāvekṣābhyām anarthāvekṣaiḥ anarthāvekṣebhiḥ
Dativeanarthāvekṣāya anarthāvekṣābhyām anarthāvekṣebhyaḥ
Ablativeanarthāvekṣāt anarthāvekṣābhyām anarthāvekṣebhyaḥ
Genitiveanarthāvekṣasya anarthāvekṣayoḥ anarthāvekṣāṇām
Locativeanarthāvekṣe anarthāvekṣayoḥ anarthāvekṣeṣu

Compound anarthāvekṣa -

Adverb -anarthāvekṣam -anarthāvekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria