Declension table of ?anarthāna

Deva

NeuterSingularDualPlural
Nominativeanarthānam anarthāne anarthānāni
Vocativeanarthāna anarthāne anarthānāni
Accusativeanarthānam anarthāne anarthānāni
Instrumentalanarthānena anarthānābhyām anarthānaiḥ
Dativeanarthānāya anarthānābhyām anarthānebhyaḥ
Ablativeanarthānāt anarthānābhyām anarthānebhyaḥ
Genitiveanarthānasya anarthānayoḥ anarthānānām
Locativeanarthāne anarthānayoḥ anarthāneṣu

Compound anarthāna -

Adverb -anarthānam -anarthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria