Declension table of ?anarpaṇa

Deva

NeuterSingularDualPlural
Nominativeanarpaṇam anarpaṇe anarpaṇāni
Vocativeanarpaṇa anarpaṇe anarpaṇāni
Accusativeanarpaṇam anarpaṇe anarpaṇāni
Instrumentalanarpaṇena anarpaṇābhyām anarpaṇaiḥ
Dativeanarpaṇāya anarpaṇābhyām anarpaṇebhyaḥ
Ablativeanarpaṇāt anarpaṇābhyām anarpaṇebhyaḥ
Genitiveanarpaṇasya anarpaṇayoḥ anarpaṇānām
Locativeanarpaṇe anarpaṇayoḥ anarpaṇeṣu

Compound anarpaṇa -

Adverb -anarpaṇam -anarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria