Declension table of ?anaririṣvas

Deva

MasculineSingularDualPlural
Nominativeanaririṣvān anaririṣvāṃsau anaririṣvāṃsaḥ
Vocativeanaririṣvan anaririṣvāṃsau anaririṣvāṃsaḥ
Accusativeanaririṣvāṃsam anaririṣvāṃsau anaririṣuṣaḥ
Instrumentalanaririṣuṣā anaririṣvadbhyām anaririṣvadbhiḥ
Dativeanaririṣuṣe anaririṣvadbhyām anaririṣvadbhyaḥ
Ablativeanaririṣuṣaḥ anaririṣvadbhyām anaririṣvadbhyaḥ
Genitiveanaririṣuṣaḥ anaririṣuṣoḥ anaririṣuṣām
Locativeanaririṣuṣi anaririṣuṣoḥ anaririṣvatsu

Compound anaririṣvat -

Adverb -anaririṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria