Declension table of ?anarhatā

Deva

FeminineSingularDualPlural
Nominativeanarhatā anarhate anarhatāḥ
Vocativeanarhate anarhate anarhatāḥ
Accusativeanarhatām anarhate anarhatāḥ
Instrumentalanarhatayā anarhatābhyām anarhatābhiḥ
Dativeanarhatāyai anarhatābhyām anarhatābhyaḥ
Ablativeanarhatāyāḥ anarhatābhyām anarhatābhyaḥ
Genitiveanarhatāyāḥ anarhatayoḥ anarhatānām
Locativeanarhatāyām anarhatayoḥ anarhatāsu

Adverb -anarhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria