Declension table of ?anarhantī

Deva

FeminineSingularDualPlural
Nominativeanarhantī anarhantyau anarhantyaḥ
Vocativeanarhanti anarhantyau anarhantyaḥ
Accusativeanarhantīm anarhantyau anarhantīḥ
Instrumentalanarhantyā anarhantībhyām anarhantībhiḥ
Dativeanarhantyai anarhantībhyām anarhantībhyaḥ
Ablativeanarhantyāḥ anarhantībhyām anarhantībhyaḥ
Genitiveanarhantyāḥ anarhantyoḥ anarhantīnām
Locativeanarhantyām anarhantyoḥ anarhantīṣu

Compound anarhanti - anarhantī -

Adverb -anarhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria