Declension table of anarghya

Deva

MasculineSingularDualPlural
Nominativeanarghyaḥ anarghyau anarghyāḥ
Vocativeanarghya anarghyau anarghyāḥ
Accusativeanarghyam anarghyau anarghyān
Instrumentalanarghyeṇa anarghyābhyām anarghyaiḥ anarghyebhiḥ
Dativeanarghyāya anarghyābhyām anarghyebhyaḥ
Ablativeanarghyāt anarghyābhyām anarghyebhyaḥ
Genitiveanarghyasya anarghyayoḥ anarghyāṇām
Locativeanarghye anarghyayoḥ anarghyeṣu

Compound anarghya -

Adverb -anarghyam -anarghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria