Declension table of ?anarciciṣuṣī

Deva

FeminineSingularDualPlural
Nominativeanarciciṣuṣī anarciciṣuṣyau anarciciṣuṣyaḥ
Vocativeanarciciṣuṣi anarciciṣuṣyau anarciciṣuṣyaḥ
Accusativeanarciciṣuṣīm anarciciṣuṣyau anarciciṣuṣīḥ
Instrumentalanarciciṣuṣyā anarciciṣuṣībhyām anarciciṣuṣībhiḥ
Dativeanarciciṣuṣyai anarciciṣuṣībhyām anarciciṣuṣībhyaḥ
Ablativeanarciciṣuṣyāḥ anarciciṣuṣībhyām anarciciṣuṣībhyaḥ
Genitiveanarciciṣuṣyāḥ anarciciṣuṣyoḥ anarciciṣuṣīṇām
Locativeanarciciṣuṣyām anarciciṣuṣyoḥ anarciciṣuṣīṣu

Compound anarciciṣuṣi - anarciciṣuṣī -

Adverb -anarciciṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria