Declension table of ?anarbuṣī

Deva

FeminineSingularDualPlural
Nominativeanarbuṣī anarbuṣyau anarbuṣyaḥ
Vocativeanarbuṣi anarbuṣyau anarbuṣyaḥ
Accusativeanarbuṣīm anarbuṣyau anarbuṣīḥ
Instrumentalanarbuṣyā anarbuṣībhyām anarbuṣībhiḥ
Dativeanarbuṣyai anarbuṣībhyām anarbuṣībhyaḥ
Ablativeanarbuṣyāḥ anarbuṣībhyām anarbuṣībhyaḥ
Genitiveanarbuṣyāḥ anarbuṣyoḥ anarbuṣīṇām
Locativeanarbuṣyām anarbuṣyoḥ anarbuṣīṣu

Compound anarbuṣi - anarbuṣī -

Adverb -anarbuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria