Declension table of ?anapoddhāryā

Deva

FeminineSingularDualPlural
Nominativeanapoddhāryā anapoddhārye anapoddhāryāḥ
Vocativeanapoddhārye anapoddhārye anapoddhāryāḥ
Accusativeanapoddhāryām anapoddhārye anapoddhāryāḥ
Instrumentalanapoddhāryayā anapoddhāryābhyām anapoddhāryābhiḥ
Dativeanapoddhāryāyai anapoddhāryābhyām anapoddhāryābhyaḥ
Ablativeanapoddhāryāyāḥ anapoddhāryābhyām anapoddhāryābhyaḥ
Genitiveanapoddhāryāyāḥ anapoddhāryayoḥ anapoddhāryāṇām
Locativeanapoddhāryāyām anapoddhāryayoḥ anapoddhāryāsu

Adverb -anapoddhāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria