Declension table of ?anapekṣitaparapīḍā

Deva

FeminineSingularDualPlural
Nominativeanapekṣitaparapīḍā anapekṣitaparapīḍe anapekṣitaparapīḍāḥ
Vocativeanapekṣitaparapīḍe anapekṣitaparapīḍe anapekṣitaparapīḍāḥ
Accusativeanapekṣitaparapīḍām anapekṣitaparapīḍe anapekṣitaparapīḍāḥ
Instrumentalanapekṣitaparapīḍayā anapekṣitaparapīḍābhyām anapekṣitaparapīḍābhiḥ
Dativeanapekṣitaparapīḍāyai anapekṣitaparapīḍābhyām anapekṣitaparapīḍābhyaḥ
Ablativeanapekṣitaparapīḍāyāḥ anapekṣitaparapīḍābhyām anapekṣitaparapīḍābhyaḥ
Genitiveanapekṣitaparapīḍāyāḥ anapekṣitaparapīḍayoḥ anapekṣitaparapīḍānām
Locativeanapekṣitaparapīḍāyām anapekṣitaparapīḍayoḥ anapekṣitaparapīḍāsu

Adverb -anapekṣitaparapīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria