Declension table of ?anapekṣiṇī

Deva

FeminineSingularDualPlural
Nominativeanapekṣiṇī anapekṣiṇyau anapekṣiṇyaḥ
Vocativeanapekṣiṇi anapekṣiṇyau anapekṣiṇyaḥ
Accusativeanapekṣiṇīm anapekṣiṇyau anapekṣiṇīḥ
Instrumentalanapekṣiṇyā anapekṣiṇībhyām anapekṣiṇībhiḥ
Dativeanapekṣiṇyai anapekṣiṇībhyām anapekṣiṇībhyaḥ
Ablativeanapekṣiṇyāḥ anapekṣiṇībhyām anapekṣiṇībhyaḥ
Genitiveanapekṣiṇyāḥ anapekṣiṇyoḥ anapekṣiṇīnām
Locativeanapekṣiṇyām anapekṣiṇyoḥ anapekṣiṇīṣu

Compound anapekṣiṇi - anapekṣiṇī -

Adverb -anapekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria