Declension table of ?anapaśvasvas

Deva

MasculineSingularDualPlural
Nominativeanapaśvasvān anapaśvasvāṃsau anapaśvasvāṃsaḥ
Vocativeanapaśvasvan anapaśvasvāṃsau anapaśvasvāṃsaḥ
Accusativeanapaśvasvāṃsam anapaśvasvāṃsau anapaśvasuṣaḥ
Instrumentalanapaśvasuṣā anapaśvasvadbhyām anapaśvasvadbhiḥ
Dativeanapaśvasuṣe anapaśvasvadbhyām anapaśvasvadbhyaḥ
Ablativeanapaśvasuṣaḥ anapaśvasvadbhyām anapaśvasvadbhyaḥ
Genitiveanapaśvasuṣaḥ anapaśvasuṣoḥ anapaśvasuṣām
Locativeanapaśvasuṣi anapaśvasuṣoḥ anapaśvasvatsu

Compound anapaśvasvat -

Adverb -anapaśvasvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria