Declension table of ?anapaśvasāna

Deva

MasculineSingularDualPlural
Nominativeanapaśvasānaḥ anapaśvasānau anapaśvasānāḥ
Vocativeanapaśvasāna anapaśvasānau anapaśvasānāḥ
Accusativeanapaśvasānam anapaśvasānau anapaśvasānān
Instrumentalanapaśvasānena anapaśvasānābhyām anapaśvasānaiḥ anapaśvasānebhiḥ
Dativeanapaśvasānāya anapaśvasānābhyām anapaśvasānebhyaḥ
Ablativeanapaśvasānāt anapaśvasānābhyām anapaśvasānebhyaḥ
Genitiveanapaśvasānasya anapaśvasānayoḥ anapaśvasānānām
Locativeanapaśvasāne anapaśvasānayoḥ anapaśvasāneṣu

Compound anapaśvasāna -

Adverb -anapaśvasānam -anapaśvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria