सुबन्तावली ?अनपत्यवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनपत्यवत् अनपत्यवन्ती अनपत्यवती अनपत्यवन्ति
सम्बोधनम्अनपत्यवत् अनपत्यवन्ती अनपत्यवती अनपत्यवन्ति
द्वितीयाअनपत्यवत् अनपत्यवन्ती अनपत्यवती अनपत्यवन्ति
तृतीयाअनपत्यवता अनपत्यवद्भ्याम् अनपत्यवद्भिः
चतुर्थीअनपत्यवते अनपत्यवद्भ्याम् अनपत्यवद्भ्यः
पञ्चमीअनपत्यवतः अनपत्यवद्भ्याम् अनपत्यवद्भ्यः
षष्ठीअनपत्यवतः अनपत्यवतोः अनपत्यवताम्
सप्तमीअनपत्यवति अनपत्यवतोः अनपत्यवत्सु

अव्यय ॰अनपत्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria