सुबन्तावली ?अनपत्यक

Roma

पुमान्एकद्विबहु
प्रथमाअनपत्यकः अनपत्यकौ अनपत्यकाः
सम्बोधनम्अनपत्यक अनपत्यकौ अनपत्यकाः
द्वितीयाअनपत्यकम् अनपत्यकौ अनपत्यकान्
तृतीयाअनपत्यकेन अनपत्यकाभ्याम् अनपत्यकैः अनपत्यकेभिः
चतुर्थीअनपत्यकाय अनपत्यकाभ्याम् अनपत्यकेभ्यः
पञ्चमीअनपत्यकात् अनपत्यकाभ्याम् अनपत्यकेभ्यः
षष्ठीअनपत्यकस्य अनपत्यकयोः अनपत्यकानाम्
सप्तमीअनपत्यके अनपत्यकयोः अनपत्यकेषु

समास अनपत्यक

अव्यय ॰अनपत्यकम् ॰अनपत्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria