सुबन्तावली ?अनपरुद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनपरुद्धम् अनपरुद्धे अनपरुद्धानि
सम्बोधनम्अनपरुद्ध अनपरुद्धे अनपरुद्धानि
द्वितीयाअनपरुद्धम् अनपरुद्धे अनपरुद्धानि
तृतीयाअनपरुद्धेन अनपरुद्धाभ्याम् अनपरुद्धैः
चतुर्थीअनपरुद्धाय अनपरुद्धाभ्याम् अनपरुद्धेभ्यः
पञ्चमीअनपरुद्धात् अनपरुद्धाभ्याम् अनपरुद्धेभ्यः
षष्ठीअनपरुद्धस्य अनपरुद्धयोः अनपरुद्धानाम्
सप्तमीअनपरुद्धे अनपरुद्धयोः अनपरुद्धेषु

समास अनपरुद्ध

अव्यय ॰अनपरुद्धम् ॰अनपरुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria