Declension table of anapara

Deva

MasculineSingularDualPlural
Nominativeanaparaḥ anaparau anaparāḥ
Vocativeanapara anaparau anaparāḥ
Accusativeanaparam anaparau anaparān
Instrumentalanapareṇa anaparābhyām anaparaiḥ anaparebhiḥ
Dativeanaparāya anaparābhyām anaparebhyaḥ
Ablativeanaparāt anaparābhyām anaparebhyaḥ
Genitiveanaparasya anaparayoḥ anaparāṇām
Locativeanapare anaparayoḥ anapareṣu

Compound anapara -

Adverb -anaparam -anaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria