सुबन्तावली ?अनपमान

Roma

पुमान्एकद्विबहु
प्रथमाअनपमानः अनपमानौ अनपमानाः
सम्बोधनम्अनपमान अनपमानौ अनपमानाः
द्वितीयाअनपमानम् अनपमानौ अनपमानान्
तृतीयाअनपमानेन अनपमानाभ्याम् अनपमानैः अनपमानेभिः
चतुर्थीअनपमानाय अनपमानाभ्याम् अनपमानेभ्यः
पञ्चमीअनपमानात् अनपमानाभ्याम् अनपमानेभ्यः
षष्ठीअनपमानस्य अनपमानयोः अनपमानानाम्
सप्तमीअनपमाने अनपमानयोः अनपमानेषु

समास अनपमान

अव्यय ॰अनपमानम् ॰अनपमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria