Declension table of ?anapamṛjvas

Deva

NeuterSingularDualPlural
Nominativeanapamṛjvat anapamṛjuṣī anapamṛjvāṃsi
Vocativeanapamṛjvat anapamṛjuṣī anapamṛjvāṃsi
Accusativeanapamṛjvat anapamṛjuṣī anapamṛjvāṃsi
Instrumentalanapamṛjuṣā anapamṛjvadbhyām anapamṛjvadbhiḥ
Dativeanapamṛjuṣe anapamṛjvadbhyām anapamṛjvadbhyaḥ
Ablativeanapamṛjuṣaḥ anapamṛjvadbhyām anapamṛjvadbhyaḥ
Genitiveanapamṛjuṣaḥ anapamṛjuṣoḥ anapamṛjuṣām
Locativeanapamṛjuṣi anapamṛjuṣoḥ anapamṛjvatsu

Compound anapamṛjvat -

Adverb -anapamṛjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria