Declension table of ?anapamṛjvas

Deva

MasculineSingularDualPlural
Nominativeanapamṛjvān anapamṛjvāṃsau anapamṛjvāṃsaḥ
Vocativeanapamṛjvan anapamṛjvāṃsau anapamṛjvāṃsaḥ
Accusativeanapamṛjvāṃsam anapamṛjvāṃsau anapamṛjuṣaḥ
Instrumentalanapamṛjuṣā anapamṛjvadbhyām anapamṛjvadbhiḥ
Dativeanapamṛjuṣe anapamṛjvadbhyām anapamṛjvadbhyaḥ
Ablativeanapamṛjuṣaḥ anapamṛjvadbhyām anapamṛjvadbhyaḥ
Genitiveanapamṛjuṣaḥ anapamṛjuṣoḥ anapamṛjuṣām
Locativeanapamṛjuṣi anapamṛjuṣoḥ anapamṛjvatsu

Compound anapamṛjvat -

Adverb -anapamṛjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria