Declension table of ?anapamṛjuṣī

Deva

FeminineSingularDualPlural
Nominativeanapamṛjuṣī anapamṛjuṣyau anapamṛjuṣyaḥ
Vocativeanapamṛjuṣi anapamṛjuṣyau anapamṛjuṣyaḥ
Accusativeanapamṛjuṣīm anapamṛjuṣyau anapamṛjuṣīḥ
Instrumentalanapamṛjuṣyā anapamṛjuṣībhyām anapamṛjuṣībhiḥ
Dativeanapamṛjuṣyai anapamṛjuṣībhyām anapamṛjuṣībhyaḥ
Ablativeanapamṛjuṣyāḥ anapamṛjuṣībhyām anapamṛjuṣībhyaḥ
Genitiveanapamṛjuṣyāḥ anapamṛjuṣyoḥ anapamṛjuṣīṇām
Locativeanapamṛjuṣyām anapamṛjuṣyoḥ anapamṛjuṣīṣu

Compound anapamṛjuṣi - anapamṛjuṣī -

Adverb -anapamṛjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria