सुबन्तावली ?अनपलाषुक

Roma

पुमान्एकद्विबहु
प्रथमाअनपलाषुकः अनपलाषुकौ अनपलाषुकाः
सम्बोधनम्अनपलाषुक अनपलाषुकौ अनपलाषुकाः
द्वितीयाअनपलाषुकम् अनपलाषुकौ अनपलाषुकान्
तृतीयाअनपलाषुकेण अनपलाषुकाभ्याम् अनपलाषुकैः अनपलाषुकेभिः
चतुर्थीअनपलाषुकाय अनपलाषुकाभ्याम् अनपलाषुकेभ्यः
पञ्चमीअनपलाषुकात् अनपलाषुकाभ्याम् अनपलाषुकेभ्यः
षष्ठीअनपलाषुकस्य अनपलाषुकयोः अनपलाषुकाणाम्
सप्तमीअनपलाषुके अनपलाषुकयोः अनपलाषुकेषु

समास अनपलाषुक

अव्यय ॰अनपलाषुकम् ॰अनपलाषुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria