Declension table of ?anapakṣepya

Deva

MasculineSingularDualPlural
Nominativeanapakṣepyaḥ anapakṣepyau anapakṣepyāḥ
Vocativeanapakṣepya anapakṣepyau anapakṣepyāḥ
Accusativeanapakṣepyam anapakṣepyau anapakṣepyān
Instrumentalanapakṣepyeṇa anapakṣepyābhyām anapakṣepyaiḥ anapakṣepyebhiḥ
Dativeanapakṣepyāya anapakṣepyābhyām anapakṣepyebhyaḥ
Ablativeanapakṣepyāt anapakṣepyābhyām anapakṣepyebhyaḥ
Genitiveanapakṣepyasya anapakṣepyayoḥ anapakṣepyāṇām
Locativeanapakṣepye anapakṣepyayoḥ anapakṣepyeṣu

Compound anapakṣepya -

Adverb -anapakṣepyam -anapakṣepyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria