Declension table of ?anapadoṣya

Deva

NeuterSingularDualPlural
Nominativeanapadoṣyam anapadoṣye anapadoṣyāṇi
Vocativeanapadoṣya anapadoṣye anapadoṣyāṇi
Accusativeanapadoṣyam anapadoṣye anapadoṣyāṇi
Instrumentalanapadoṣyeṇa anapadoṣyābhyām anapadoṣyaiḥ
Dativeanapadoṣyāya anapadoṣyābhyām anapadoṣyebhyaḥ
Ablativeanapadoṣyāt anapadoṣyābhyām anapadoṣyebhyaḥ
Genitiveanapadoṣyasya anapadoṣyayoḥ anapadoṣyāṇām
Locativeanapadoṣye anapadoṣyayoḥ anapadoṣyeṣu

Compound anapadoṣya -

Adverb -anapadoṣyam -anapadoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria