Declension table of ?ananyaviṣayātman

Deva

NeuterSingularDualPlural
Nominativeananyaviṣayātma ananyaviṣayātmanī ananyaviṣayātmāni
Vocativeananyaviṣayātman ananyaviṣayātma ananyaviṣayātmanī ananyaviṣayātmāni
Accusativeananyaviṣayātma ananyaviṣayātmanī ananyaviṣayātmāni
Instrumentalananyaviṣayātmanā ananyaviṣayātmabhyām ananyaviṣayātmabhiḥ
Dativeananyaviṣayātmane ananyaviṣayātmabhyām ananyaviṣayātmabhyaḥ
Ablativeananyaviṣayātmanaḥ ananyaviṣayātmabhyām ananyaviṣayātmabhyaḥ
Genitiveananyaviṣayātmanaḥ ananyaviṣayātmanoḥ ananyaviṣayātmanām
Locativeananyaviṣayātmani ananyaviṣayātmanoḥ ananyaviṣayātmasu

Compound ananyaviṣayātma -

Adverb -ananyaviṣayātma -ananyaviṣayātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria