सुबन्तावली ?अनन्यवन्दिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनन्यवन्दि अनन्यवन्दिनी अनन्यवन्दीनि
सम्बोधनम्अनन्यवन्दिन् अनन्यवन्दि अनन्यवन्दिनी अनन्यवन्दीनि
द्वितीयाअनन्यवन्दि अनन्यवन्दिनी अनन्यवन्दीनि
तृतीयाअनन्यवन्दिना अनन्यवन्दिभ्याम् अनन्यवन्दिभिः
चतुर्थीअनन्यवन्दिने अनन्यवन्दिभ्याम् अनन्यवन्दिभ्यः
पञ्चमीअनन्यवन्दिनः अनन्यवन्दिभ्याम् अनन्यवन्दिभ्यः
षष्ठीअनन्यवन्दिनः अनन्यवन्दिनोः अनन्यवन्दिनाम्
सप्तमीअनन्यवन्दिनि अनन्यवन्दिनोः अनन्यवन्दिषु

समास अनन्यवन्दि

अव्यय ॰अनन्यवन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria