सुबन्तावली ?अनन्यसाधारण

Roma

पुमान्एकद्विबहु
प्रथमाअनन्यसाधारणः अनन्यसाधारणौ अनन्यसाधारणाः
सम्बोधनम्अनन्यसाधारण अनन्यसाधारणौ अनन्यसाधारणाः
द्वितीयाअनन्यसाधारणम् अनन्यसाधारणौ अनन्यसाधारणान्
तृतीयाअनन्यसाधारणेन अनन्यसाधारणाभ्याम् अनन्यसाधारणैः अनन्यसाधारणेभिः
चतुर्थीअनन्यसाधारणाय अनन्यसाधारणाभ्याम् अनन्यसाधारणेभ्यः
पञ्चमीअनन्यसाधारणात् अनन्यसाधारणाभ्याम् अनन्यसाधारणेभ्यः
षष्ठीअनन्यसाधारणस्य अनन्यसाधारणयोः अनन्यसाधारणानाम्
सप्तमीअनन्यसाधारणे अनन्यसाधारणयोः अनन्यसाधारणेषु

समास अनन्यसाधारण

अव्यय ॰अनन्यसाधारणम् ॰अनन्यसाधारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria