सुबन्तावली ?अनन्यपरायण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनन्यपरायणम् अनन्यपरायणे अनन्यपरायणानि
सम्बोधनम्अनन्यपरायण अनन्यपरायणे अनन्यपरायणानि
द्वितीयाअनन्यपरायणम् अनन्यपरायणे अनन्यपरायणानि
तृतीयाअनन्यपरायणेन अनन्यपरायणाभ्याम् अनन्यपरायणैः
चतुर्थीअनन्यपरायणाय अनन्यपरायणाभ्याम् अनन्यपरायणेभ्यः
पञ्चमीअनन्यपरायणात् अनन्यपरायणाभ्याम् अनन्यपरायणेभ्यः
षष्ठीअनन्यपरायणस्य अनन्यपरायणयोः अनन्यपरायणानाम्
सप्तमीअनन्यपरायणे अनन्यपरायणयोः अनन्यपरायणेषु

समास अनन्यपरायण

अव्यय ॰अनन्यपरायणम् ॰अनन्यपरायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria