सुबन्तावली अनन्यमानस

Roma

पुमान्एकद्विबहु
प्रथमाअनन्यमानसः अनन्यमानसौ अनन्यमानसाः
सम्बोधनम्अनन्यमानस अनन्यमानसौ अनन्यमानसाः
द्वितीयाअनन्यमानसम् अनन्यमानसौ अनन्यमानसान्
तृतीयाअनन्यमानसेन अनन्यमानसाभ्याम् अनन्यमानसैः अनन्यमानसेभिः
चतुर्थीअनन्यमानसाय अनन्यमानसाभ्याम् अनन्यमानसेभ्यः
पञ्चमीअनन्यमानसात् अनन्यमानसाभ्याम् अनन्यमानसेभ्यः
षष्ठीअनन्यमानसस्य अनन्यमानसयोः अनन्यमानसानाम्
सप्तमीअनन्यमानसे अनन्यमानसयोः अनन्यमानसेषु

समास अनन्यमानस

अव्यय ॰अनन्यमानसम् ॰अनन्यमानसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria