सुबन्तावली ?अनन्यज

Roma

पुमान्एकद्विबहु
प्रथमाअनन्यजः अनन्यजौ अनन्यजाः
सम्बोधनम्अनन्यज अनन्यजौ अनन्यजाः
द्वितीयाअनन्यजम् अनन्यजौ अनन्यजान्
तृतीयाअनन्यजेन अनन्यजाभ्याम् अनन्यजैः अनन्यजेभिः
चतुर्थीअनन्यजाय अनन्यजाभ्याम् अनन्यजेभ्यः
पञ्चमीअनन्यजात् अनन्यजाभ्याम् अनन्यजेभ्यः
षष्ठीअनन्यजस्य अनन्यजयोः अनन्यजानाम्
सप्तमीअनन्यजे अनन्यजयोः अनन्यजेषु

समास अनन्यज

अव्यय ॰अनन्यजम् ॰अनन्यजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria