सुबन्तावली ?अनन्यगतिक

Roma

पुमान्एकद्विबहु
प्रथमाअनन्यगतिकः अनन्यगतिकौ अनन्यगतिकाः
सम्बोधनम्अनन्यगतिक अनन्यगतिकौ अनन्यगतिकाः
द्वितीयाअनन्यगतिकम् अनन्यगतिकौ अनन्यगतिकान्
तृतीयाअनन्यगतिकेन अनन्यगतिकाभ्याम् अनन्यगतिकैः अनन्यगतिकेभिः
चतुर्थीअनन्यगतिकाय अनन्यगतिकाभ्याम् अनन्यगतिकेभ्यः
पञ्चमीअनन्यगतिकात् अनन्यगतिकाभ्याम् अनन्यगतिकेभ्यः
षष्ठीअनन्यगतिकस्य अनन्यगतिकयोः अनन्यगतिकानाम्
सप्तमीअनन्यगतिके अनन्यगतिकयोः अनन्यगतिकेषु

समास अनन्यगतिक

अव्यय ॰अनन्यगतिकम् ॰अनन्यगतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria