सुबन्तावली ?अनन्यानुभव

Roma

पुमान्एकद्विबहु
प्रथमाअनन्यानुभवः अनन्यानुभवौ अनन्यानुभवाः
सम्बोधनम्अनन्यानुभव अनन्यानुभवौ अनन्यानुभवाः
द्वितीयाअनन्यानुभवम् अनन्यानुभवौ अनन्यानुभवान्
तृतीयाअनन्यानुभवेन अनन्यानुभवाभ्याम् अनन्यानुभवैः अनन्यानुभवेभिः
चतुर्थीअनन्यानुभवाय अनन्यानुभवाभ्याम् अनन्यानुभवेभ्यः
पञ्चमीअनन्यानुभवात् अनन्यानुभवाभ्याम् अनन्यानुभवेभ्यः
षष्ठीअनन्यानुभवस्य अनन्यानुभवयोः अनन्यानुभवानाम्
सप्तमीअनन्यानुभवे अनन्यानुभवयोः अनन्यानुभवेषु

समास अनन्यानुभव

अव्यय ॰अनन्यानुभवम् ॰अनन्यानुभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria