Declension table of ?ananyādṛśa

Deva

MasculineSingularDualPlural
Nominativeananyādṛśaḥ ananyādṛśau ananyādṛśāḥ
Vocativeananyādṛśa ananyādṛśau ananyādṛśāḥ
Accusativeananyādṛśam ananyādṛśau ananyādṛśān
Instrumentalananyādṛśena ananyādṛśābhyām ananyādṛśaiḥ ananyādṛśebhiḥ
Dativeananyādṛśāya ananyādṛśābhyām ananyādṛśebhyaḥ
Ablativeananyādṛśāt ananyādṛśābhyām ananyādṛśebhyaḥ
Genitiveananyādṛśasya ananyādṛśayoḥ ananyādṛśānām
Locativeananyādṛśe ananyādṛśayoḥ ananyādṛśeṣu

Compound ananyādṛśa -

Adverb -ananyādṛśam -ananyādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria