Declension table of ?ananvitā

Deva

FeminineSingularDualPlural
Nominativeananvitā ananvite ananvitāḥ
Vocativeananvite ananvite ananvitāḥ
Accusativeananvitām ananvite ananvitāḥ
Instrumentalananvitayā ananvitābhyām ananvitābhiḥ
Dativeananvitāyai ananvitābhyām ananvitābhyaḥ
Ablativeananvitāyāḥ ananvitābhyām ananvitābhyaḥ
Genitiveananvitāyāḥ ananvitayoḥ ananvitānām
Locativeananvitāyām ananvitayoḥ ananvitāsu

Adverb -ananvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria