सुबन्तावली ?अनन्वित

Roma

पुमान्एकद्विबहु
प्रथमाअनन्वितः अनन्वितौ अनन्विताः
सम्बोधनम्अनन्वित अनन्वितौ अनन्विताः
द्वितीयाअनन्वितम् अनन्वितौ अनन्वितान्
तृतीयाअनन्वितेन अनन्विताभ्याम् अनन्वितैः
चतुर्थीअनन्विताय अनन्विताभ्याम् अनन्वितेभ्यः
पञ्चमीअनन्वितात् अनन्विताभ्याम् अनन्वितेभ्यः
षष्ठीअनन्वितस्य अनन्वितयोः अनन्वितानाम्
सप्तमीअनन्विते अनन्वितयोः अनन्वितेषु

समास अनन्वित

अव्यय ॰अनन्वितम् ॰अनन्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria